वांछित मन्त्र चुनें

यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः। न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑स्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥१३॥

अंग्रेज़ी लिप्यंतरण

yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo vayasvataḥ | na yo yucchati tiṣyo yathā divo sme rāranta marutaḥ sahasriṇam ||

पद पाठ

यु॒ष्माऽद॑त्तस्य। म॒रु॒तः॒। वि॒ऽचे॒त॒सः॒। रा॒यः। स्या॒म॒। र॒थ्यः॑। वय॑स्वतः। न। यः। युच्छ॑ति। ति॒ष्यः॑। यथा॑। दि॒वः। अ॒स्मे इति॑। र॒र॒न्त॒। म॒रु॒तः॒। स॒ह॒स्रिण॑म् ॥१३॥

ऋग्वेद » मण्डल:5» सूक्त:54» मन्त्र:13 | अष्टक:4» अध्याय:3» वर्ग:16» मन्त्र:3 | मण्डल:5» अनुवाक:4» मन्त्र:13


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्यों को क्या इच्छा करनी चाहिये, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे (विचेतसः) अनेक प्रकार का संज्ञान जिनका वे (रथ्यः) बहुत रथ आदि से युक्त (मरुतः) प्राणों के सदृश प्रियजनो ! हम लोग (युष्मादत्तस्य) आप लोगों से दिये गये (वयस्वतः) प्रशंसित जीवन जिसका उस (रायः) धन के स्वामी (स्याम) होवें और (यः) जो (अस्मे) हम लोगों के लिये वा हम लोगों में (न) नहीं (युच्छति) प्रमाद करता और (यथा) जैसे (दिवः) प्रकाश के मध्य में (तिष्यः) सूर्य्य वा पुष्य नक्षत्र है, वैसे प्रकाशित होवे और हे (मरुतः) जनो ! आप लोग (सहस्रिणम्) असंख्य वस्तु है विद्यमान जिसके उसको (रारन्त) रमण करते हैं ॥१३॥
भावार्थभाषाः - मनुष्यों को चाहिये कि सदा धनाढ्यपन का खोज करें और प्रमाद न करें ॥१३॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्मनुष्यैः किमेष्टव्यमित्याह ॥

अन्वय:

हे विचेतसो रथ्यो मरुतो ! वयं युष्मादत्तस्य वयस्वतो रायः पतयः स्याम। योऽस्मे न युच्छति यथा दिवो मध्ये तिष्योऽस्ति तथा प्रकाश्येत। हे मरुतो ! यूयं सहस्रिणं रारन्त ॥१३॥

पदार्थान्वयभाषाः - (युष्मादत्तस्य) युष्माभिर्दत्तस्य (मरुतः) प्राणवत्प्रिया जनाः (विचेतसः) विविधं चेतः संज्ञानं येषान्ते (रायः) धनस्य (स्याम) (रथ्यः) बहुरथादियुक्ताः (वयस्वतः) प्रशस्तं वयो जीवनं विद्यते यस्य तस्य (न) (यः) (युच्छति) प्रमाद्यति (तिष्यः) आदित्यः पुष्यनक्षत्रं वा (यथा) (दिवः) प्रकाशमध्ये (अस्मे) अस्मभ्यमस्मासु वा (रारन्त) रमन्ते (मरुतः) मानवाः (सहस्रिणम्) सहस्राण्यसङ्ख्यानि वस्तूनि विद्यन्ते यस्य तम् ॥१३॥
भावार्थभाषाः - मनुष्यैः सदा धनाढ्यत्वमेषणीयं प्रमादो नैव कर्त्तव्यः ॥१३॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - माणसांनी सदैव श्रीमंतीचा शोध घेत राहावा. प्रमाद करू नये. ॥ १३ ॥